Declension table of ?parasmaipadinī

Deva

FeminineSingularDualPlural
Nominativeparasmaipadinī parasmaipadinyau parasmaipadinyaḥ
Vocativeparasmaipadini parasmaipadinyau parasmaipadinyaḥ
Accusativeparasmaipadinīm parasmaipadinyau parasmaipadinīḥ
Instrumentalparasmaipadinyā parasmaipadinībhyām parasmaipadinībhiḥ
Dativeparasmaipadinyai parasmaipadinībhyām parasmaipadinībhyaḥ
Ablativeparasmaipadinyāḥ parasmaipadinībhyām parasmaipadinībhyaḥ
Genitiveparasmaipadinyāḥ parasmaipadinyoḥ parasmaipadinīnām
Locativeparasmaipadinyām parasmaipadinyoḥ parasmaipadinīṣu

Compound parasmaipadini - parasmaipadinī -

Adverb -parasmaipadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria