Declension table of ?parasmaibhāṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasmaibhāṣam | parasmaibhāṣe | parasmaibhāṣāṇi |
Vocative | parasmaibhāṣa | parasmaibhāṣe | parasmaibhāṣāṇi |
Accusative | parasmaibhāṣam | parasmaibhāṣe | parasmaibhāṣāṇi |
Instrumental | parasmaibhāṣeṇa | parasmaibhāṣābhyām | parasmaibhāṣaiḥ |
Dative | parasmaibhāṣāya | parasmaibhāṣābhyām | parasmaibhāṣebhyaḥ |
Ablative | parasmaibhāṣāt | parasmaibhāṣābhyām | parasmaibhāṣebhyaḥ |
Genitive | parasmaibhāṣasya | parasmaibhāṣayoḥ | parasmaibhāṣāṇām |
Locative | parasmaibhāṣe | parasmaibhāṣayoḥ | parasmaibhāṣeṣu |