Declension table of ?parasmaibhāṣa

Deva

MasculineSingularDualPlural
Nominativeparasmaibhāṣaḥ parasmaibhāṣau parasmaibhāṣāḥ
Vocativeparasmaibhāṣa parasmaibhāṣau parasmaibhāṣāḥ
Accusativeparasmaibhāṣam parasmaibhāṣau parasmaibhāṣān
Instrumentalparasmaibhāṣeṇa parasmaibhāṣābhyām parasmaibhāṣaiḥ parasmaibhāṣebhiḥ
Dativeparasmaibhāṣāya parasmaibhāṣābhyām parasmaibhāṣebhyaḥ
Ablativeparasmaibhāṣāt parasmaibhāṣābhyām parasmaibhāṣebhyaḥ
Genitiveparasmaibhāṣasya parasmaibhāṣayoḥ parasmaibhāṣāṇām
Locativeparasmaibhāṣe parasmaibhāṣayoḥ parasmaibhāṣeṣu

Compound parasmaibhāṣa -

Adverb -parasmaibhāṣam -parasmaibhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria