Declension table of ?pararūpatva

Deva

NeuterSingularDualPlural
Nominativepararūpatvam pararūpatve pararūpatvāni
Vocativepararūpatva pararūpatve pararūpatvāni
Accusativepararūpatvam pararūpatve pararūpatvāni
Instrumentalpararūpatvena pararūpatvābhyām pararūpatvaiḥ
Dativepararūpatvāya pararūpatvābhyām pararūpatvebhyaḥ
Ablativepararūpatvāt pararūpatvābhyām pararūpatvebhyaḥ
Genitivepararūpatvasya pararūpatvayoḥ pararūpatvānām
Locativepararūpatve pararūpatvayoḥ pararūpatveṣu

Compound pararūpatva -

Adverb -pararūpatvam -pararūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria