Declension table of ?pararāṣṭra

Deva

NeuterSingularDualPlural
Nominativepararāṣṭram pararāṣṭre pararāṣṭrāṇi
Vocativepararāṣṭra pararāṣṭre pararāṣṭrāṇi
Accusativepararāṣṭram pararāṣṭre pararāṣṭrāṇi
Instrumentalpararāṣṭreṇa pararāṣṭrābhyām pararāṣṭraiḥ
Dativepararāṣṭrāya pararāṣṭrābhyām pararāṣṭrebhyaḥ
Ablativepararāṣṭrāt pararāṣṭrābhyām pararāṣṭrebhyaḥ
Genitivepararāṣṭrasya pararāṣṭrayoḥ pararāṣṭrāṇām
Locativepararāṣṭre pararāṣṭrayoḥ pararāṣṭreṣu

Compound pararāṣṭra -

Adverb -pararāṣṭram -pararāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria