Declension table of ?parapuruṣa

Deva

MasculineSingularDualPlural
Nominativeparapuruṣaḥ parapuruṣau parapuruṣāḥ
Vocativeparapuruṣa parapuruṣau parapuruṣāḥ
Accusativeparapuruṣam parapuruṣau parapuruṣān
Instrumentalparapuruṣeṇa parapuruṣābhyām parapuruṣaiḥ parapuruṣebhiḥ
Dativeparapuruṣāya parapuruṣābhyām parapuruṣebhyaḥ
Ablativeparapuruṣāt parapuruṣābhyām parapuruṣebhyaḥ
Genitiveparapuruṣasya parapuruṣayoḥ parapuruṣāṇām
Locativeparapuruṣe parapuruṣayoḥ parapuruṣeṣu

Compound parapuruṣa -

Adverb -parapuruṣam -parapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria