Declension table of ?parapuṣṭamahotsava

Deva

MasculineSingularDualPlural
Nominativeparapuṣṭamahotsavaḥ parapuṣṭamahotsavau parapuṣṭamahotsavāḥ
Vocativeparapuṣṭamahotsava parapuṣṭamahotsavau parapuṣṭamahotsavāḥ
Accusativeparapuṣṭamahotsavam parapuṣṭamahotsavau parapuṣṭamahotsavān
Instrumentalparapuṣṭamahotsavena parapuṣṭamahotsavābhyām parapuṣṭamahotsavaiḥ parapuṣṭamahotsavebhiḥ
Dativeparapuṣṭamahotsavāya parapuṣṭamahotsavābhyām parapuṣṭamahotsavebhyaḥ
Ablativeparapuṣṭamahotsavāt parapuṣṭamahotsavābhyām parapuṣṭamahotsavebhyaḥ
Genitiveparapuṣṭamahotsavasya parapuṣṭamahotsavayoḥ parapuṣṭamahotsavānām
Locativeparapuṣṭamahotsave parapuṣṭamahotsavayoḥ parapuṣṭamahotsaveṣu

Compound parapuṣṭamahotsava -

Adverb -parapuṣṭamahotsavam -parapuṣṭamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria