Declension table of ?parapuṣṭa

Deva

NeuterSingularDualPlural
Nominativeparapuṣṭam parapuṣṭe parapuṣṭāni
Vocativeparapuṣṭa parapuṣṭe parapuṣṭāni
Accusativeparapuṣṭam parapuṣṭe parapuṣṭāni
Instrumentalparapuṣṭena parapuṣṭābhyām parapuṣṭaiḥ
Dativeparapuṣṭāya parapuṣṭābhyām parapuṣṭebhyaḥ
Ablativeparapuṣṭāt parapuṣṭābhyām parapuṣṭebhyaḥ
Genitiveparapuṣṭasya parapuṣṭayoḥ parapuṣṭānām
Locativeparapuṣṭe parapuṣṭayoḥ parapuṣṭeṣu

Compound parapuṣṭa -

Adverb -parapuṣṭam -parapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria