Declension table of ?parapuṣṭa

Deva

MasculineSingularDualPlural
Nominativeparapuṣṭaḥ parapuṣṭau parapuṣṭāḥ
Vocativeparapuṣṭa parapuṣṭau parapuṣṭāḥ
Accusativeparapuṣṭam parapuṣṭau parapuṣṭān
Instrumentalparapuṣṭena parapuṣṭābhyām parapuṣṭaiḥ parapuṣṭebhiḥ
Dativeparapuṣṭāya parapuṣṭābhyām parapuṣṭebhyaḥ
Ablativeparapuṣṭāt parapuṣṭābhyām parapuṣṭebhyaḥ
Genitiveparapuṣṭasya parapuṣṭayoḥ parapuṣṭānām
Locativeparapuṣṭe parapuṣṭayoḥ parapuṣṭeṣu

Compound parapuṣṭa -

Adverb -parapuṣṭam -parapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria