Declension table of ?paraprayojanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraprayojanā | paraprayojane | paraprayojanāḥ |
Vocative | paraprayojane | paraprayojane | paraprayojanāḥ |
Accusative | paraprayojanām | paraprayojane | paraprayojanāḥ |
Instrumental | paraprayojanayā | paraprayojanābhyām | paraprayojanābhiḥ |
Dative | paraprayojanāyai | paraprayojanābhyām | paraprayojanābhyaḥ |
Ablative | paraprayojanāyāḥ | paraprayojanābhyām | paraprayojanābhyaḥ |
Genitive | paraprayojanāyāḥ | paraprayojanayoḥ | paraprayojanānām |
Locative | paraprayojanāyām | paraprayojanayoḥ | paraprayojanāsu |