Declension table of ?paraprayojanā

Deva

FeminineSingularDualPlural
Nominativeparaprayojanā paraprayojane paraprayojanāḥ
Vocativeparaprayojane paraprayojane paraprayojanāḥ
Accusativeparaprayojanām paraprayojane paraprayojanāḥ
Instrumentalparaprayojanayā paraprayojanābhyām paraprayojanābhiḥ
Dativeparaprayojanāyai paraprayojanābhyām paraprayojanābhyaḥ
Ablativeparaprayojanāyāḥ paraprayojanābhyām paraprayojanābhyaḥ
Genitiveparaprayojanāyāḥ paraprayojanayoḥ paraprayojanānām
Locativeparaprayojanāyām paraprayojanayoḥ paraprayojanāsu

Adverb -paraprayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria