Declension table of ?paraprayojanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraprayojanaḥ | paraprayojanau | paraprayojanāḥ |
Vocative | paraprayojana | paraprayojanau | paraprayojanāḥ |
Accusative | paraprayojanam | paraprayojanau | paraprayojanān |
Instrumental | paraprayojanena | paraprayojanābhyām | paraprayojanaiḥ paraprayojanebhiḥ |
Dative | paraprayojanāya | paraprayojanābhyām | paraprayojanebhyaḥ |
Ablative | paraprayojanāt | paraprayojanābhyām | paraprayojanebhyaḥ |
Genitive | paraprayojanasya | paraprayojanayoḥ | paraprayojanānām |
Locative | paraprayojane | paraprayojanayoḥ | paraprayojaneṣu |