Declension table of ?parapravādin

Deva

MasculineSingularDualPlural
Nominativeparapravādī parapravādinau parapravādinaḥ
Vocativeparapravādin parapravādinau parapravādinaḥ
Accusativeparapravādinam parapravādinau parapravādinaḥ
Instrumentalparapravādinā parapravādibhyām parapravādibhiḥ
Dativeparapravādine parapravādibhyām parapravādibhyaḥ
Ablativeparapravādinaḥ parapravādibhyām parapravādibhyaḥ
Genitiveparapravādinaḥ parapravādinoḥ parapravādinām
Locativeparapravādini parapravādinoḥ parapravādiṣu

Compound parapravādi -

Adverb -parapravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria