Declension table of ?parapraṇava

Deva

MasculineSingularDualPlural
Nominativeparapraṇavaḥ parapraṇavau parapraṇavāḥ
Vocativeparapraṇava parapraṇavau parapraṇavāḥ
Accusativeparapraṇavam parapraṇavau parapraṇavān
Instrumentalparapraṇavena parapraṇavābhyām parapraṇavaiḥ parapraṇavebhiḥ
Dativeparapraṇavāya parapraṇavābhyām parapraṇavebhyaḥ
Ablativeparapraṇavāt parapraṇavābhyām parapraṇavebhyaḥ
Genitiveparapraṇavasya parapraṇavayoḥ parapraṇavānām
Locativeparapraṇave parapraṇavayoḥ parapraṇaveṣu

Compound parapraṇava -

Adverb -parapraṇavam -parapraṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria