Declension table of ?parapiṇḍādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parapiṇḍādaḥ | parapiṇḍādau | parapiṇḍādāḥ |
Vocative | parapiṇḍāda | parapiṇḍādau | parapiṇḍādāḥ |
Accusative | parapiṇḍādam | parapiṇḍādau | parapiṇḍādān |
Instrumental | parapiṇḍādena | parapiṇḍādābhyām | parapiṇḍādaiḥ parapiṇḍādebhiḥ |
Dative | parapiṇḍādāya | parapiṇḍādābhyām | parapiṇḍādebhyaḥ |
Ablative | parapiṇḍādāt | parapiṇḍādābhyām | parapiṇḍādebhyaḥ |
Genitive | parapiṇḍādasya | parapiṇḍādayoḥ | parapiṇḍādānām |
Locative | parapiṇḍāde | parapiṇḍādayoḥ | parapiṇḍādeṣu |