Declension table of ?parapiṇḍāda

Deva

MasculineSingularDualPlural
Nominativeparapiṇḍādaḥ parapiṇḍādau parapiṇḍādāḥ
Vocativeparapiṇḍāda parapiṇḍādau parapiṇḍādāḥ
Accusativeparapiṇḍādam parapiṇḍādau parapiṇḍādān
Instrumentalparapiṇḍādena parapiṇḍādābhyām parapiṇḍādaiḥ parapiṇḍādebhiḥ
Dativeparapiṇḍādāya parapiṇḍādābhyām parapiṇḍādebhyaḥ
Ablativeparapiṇḍādāt parapiṇḍādābhyām parapiṇḍādebhyaḥ
Genitiveparapiṇḍādasya parapiṇḍādayoḥ parapiṇḍādānām
Locativeparapiṇḍāde parapiṇḍādayoḥ parapiṇḍādeṣu

Compound parapiṇḍāda -

Adverb -parapiṇḍādam -parapiṇḍādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria