Declension table of ?paraparivāda

Deva

MasculineSingularDualPlural
Nominativeparaparivādaḥ paraparivādau paraparivādāḥ
Vocativeparaparivāda paraparivādau paraparivādāḥ
Accusativeparaparivādam paraparivādau paraparivādān
Instrumentalparaparivādena paraparivādābhyām paraparivādaiḥ paraparivādebhiḥ
Dativeparaparivādāya paraparivādābhyām paraparivādebhyaḥ
Ablativeparaparivādāt paraparivādābhyām paraparivādebhyaḥ
Genitiveparaparivādasya paraparivādayoḥ paraparivādānām
Locativeparaparivāde paraparivādayoḥ paraparivādeṣu

Compound paraparivāda -

Adverb -paraparivādam -paraparivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria