Declension table of ?paraparīṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraparīṇā | paraparīṇe | paraparīṇāḥ |
Vocative | paraparīṇe | paraparīṇe | paraparīṇāḥ |
Accusative | paraparīṇām | paraparīṇe | paraparīṇāḥ |
Instrumental | paraparīṇayā | paraparīṇābhyām | paraparīṇābhiḥ |
Dative | paraparīṇāyai | paraparīṇābhyām | paraparīṇābhyaḥ |
Ablative | paraparīṇāyāḥ | paraparīṇābhyām | paraparīṇābhyaḥ |
Genitive | paraparīṇāyāḥ | paraparīṇayoḥ | paraparīṇānām |
Locative | paraparīṇāyām | paraparīṇayoḥ | paraparīṇāsu |