Declension table of ?paraparīṇa

Deva

NeuterSingularDualPlural
Nominativeparaparīṇam paraparīṇe paraparīṇāni
Vocativeparaparīṇa paraparīṇe paraparīṇāni
Accusativeparaparīṇam paraparīṇe paraparīṇāni
Instrumentalparaparīṇena paraparīṇābhyām paraparīṇaiḥ
Dativeparaparīṇāya paraparīṇābhyām paraparīṇebhyaḥ
Ablativeparaparīṇāt paraparīṇābhyām paraparīṇebhyaḥ
Genitiveparaparīṇasya paraparīṇayoḥ paraparīṇānām
Locativeparaparīṇe paraparīṇayoḥ paraparīṇeṣu

Compound paraparīṇa -

Adverb -paraparīṇam -paraparīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria