Declension table of ?parapakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parapakṣaḥ | parapakṣau | parapakṣāḥ |
Vocative | parapakṣa | parapakṣau | parapakṣāḥ |
Accusative | parapakṣam | parapakṣau | parapakṣān |
Instrumental | parapakṣeṇa | parapakṣābhyām | parapakṣaiḥ parapakṣebhiḥ |
Dative | parapakṣāya | parapakṣābhyām | parapakṣebhyaḥ |
Ablative | parapakṣāt | parapakṣābhyām | parapakṣebhyaḥ |
Genitive | parapakṣasya | parapakṣayoḥ | parapakṣāṇām |
Locative | parapakṣe | parapakṣayoḥ | parapakṣeṣu |