Declension table of ?parapakṣa

Deva

MasculineSingularDualPlural
Nominativeparapakṣaḥ parapakṣau parapakṣāḥ
Vocativeparapakṣa parapakṣau parapakṣāḥ
Accusativeparapakṣam parapakṣau parapakṣān
Instrumentalparapakṣeṇa parapakṣābhyām parapakṣaiḥ parapakṣebhiḥ
Dativeparapakṣāya parapakṣābhyām parapakṣebhyaḥ
Ablativeparapakṣāt parapakṣābhyām parapakṣebhyaḥ
Genitiveparapakṣasya parapakṣayoḥ parapakṣāṇām
Locativeparapakṣe parapakṣayoḥ parapakṣeṣu

Compound parapakṣa -

Adverb -parapakṣam -parapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria