Declension table of ?parapārabhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parapārabhūtaḥ | parapārabhūtau | parapārabhūtāḥ |
Vocative | parapārabhūta | parapārabhūtau | parapārabhūtāḥ |
Accusative | parapārabhūtam | parapārabhūtau | parapārabhūtān |
Instrumental | parapārabhūtena | parapārabhūtābhyām | parapārabhūtaiḥ parapārabhūtebhiḥ |
Dative | parapārabhūtāya | parapārabhūtābhyām | parapārabhūtebhyaḥ |
Ablative | parapārabhūtāt | parapārabhūtābhyām | parapārabhūtebhyaḥ |
Genitive | parapārabhūtasya | parapārabhūtayoḥ | parapārabhūtānām |
Locative | parapārabhūte | parapārabhūtayoḥ | parapārabhūteṣu |