Declension table of ?parapākopabhojinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parapākopabhojinī | parapākopabhojinyau | parapākopabhojinyaḥ |
Vocative | parapākopabhojini | parapākopabhojinyau | parapākopabhojinyaḥ |
Accusative | parapākopabhojinīm | parapākopabhojinyau | parapākopabhojinīḥ |
Instrumental | parapākopabhojinyā | parapākopabhojinībhyām | parapākopabhojinībhiḥ |
Dative | parapākopabhojinyai | parapākopabhojinībhyām | parapākopabhojinībhyaḥ |
Ablative | parapākopabhojinyāḥ | parapākopabhojinībhyām | parapākopabhojinībhyaḥ |
Genitive | parapākopabhojinyāḥ | parapākopabhojinyoḥ | parapākopabhojinīnām |
Locative | parapākopabhojinyām | parapākopabhojinyoḥ | parapākopabhojinīṣu |