Declension table of ?parapākopabhojinī

Deva

FeminineSingularDualPlural
Nominativeparapākopabhojinī parapākopabhojinyau parapākopabhojinyaḥ
Vocativeparapākopabhojini parapākopabhojinyau parapākopabhojinyaḥ
Accusativeparapākopabhojinīm parapākopabhojinyau parapākopabhojinīḥ
Instrumentalparapākopabhojinyā parapākopabhojinībhyām parapākopabhojinībhiḥ
Dativeparapākopabhojinyai parapākopabhojinībhyām parapākopabhojinībhyaḥ
Ablativeparapākopabhojinyāḥ parapākopabhojinībhyām parapākopabhojinībhyaḥ
Genitiveparapākopabhojinyāḥ parapākopabhojinyoḥ parapākopabhojinīnām
Locativeparapākopabhojinyām parapākopabhojinyoḥ parapākopabhojinīṣu

Compound parapākopabhojini - parapākopabhojinī -

Adverb -parapākopabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria