Declension table of ?parapākopabhojin

Deva

NeuterSingularDualPlural
Nominativeparapākopabhoji parapākopabhojinī parapākopabhojīni
Vocativeparapākopabhojin parapākopabhoji parapākopabhojinī parapākopabhojīni
Accusativeparapākopabhoji parapākopabhojinī parapākopabhojīni
Instrumentalparapākopabhojinā parapākopabhojibhyām parapākopabhojibhiḥ
Dativeparapākopabhojine parapākopabhojibhyām parapākopabhojibhyaḥ
Ablativeparapākopabhojinaḥ parapākopabhojibhyām parapākopabhojibhyaḥ
Genitiveparapākopabhojinaḥ parapākopabhojinoḥ parapākopabhojinām
Locativeparapākopabhojini parapākopabhojinoḥ parapākopabhojiṣu

Compound parapākopabhoji -

Adverb -parapākopabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria