Declension table of ?paranirvāṇa

Deva

NeuterSingularDualPlural
Nominativeparanirvāṇam paranirvāṇe paranirvāṇāni
Vocativeparanirvāṇa paranirvāṇe paranirvāṇāni
Accusativeparanirvāṇam paranirvāṇe paranirvāṇāni
Instrumentalparanirvāṇena paranirvāṇābhyām paranirvāṇaiḥ
Dativeparanirvāṇāya paranirvāṇābhyām paranirvāṇebhyaḥ
Ablativeparanirvāṇāt paranirvāṇābhyām paranirvāṇebhyaḥ
Genitiveparanirvāṇasya paranirvāṇayoḥ paranirvāṇānām
Locativeparanirvāṇe paranirvāṇayoḥ paranirvāṇeṣu

Compound paranirvāṇa -

Adverb -paranirvāṇam -paranirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria