Declension table of ?paramukhacapeṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramukhacapeṭikā | paramukhacapeṭike | paramukhacapeṭikāḥ |
Vocative | paramukhacapeṭike | paramukhacapeṭike | paramukhacapeṭikāḥ |
Accusative | paramukhacapeṭikām | paramukhacapeṭike | paramukhacapeṭikāḥ |
Instrumental | paramukhacapeṭikayā | paramukhacapeṭikābhyām | paramukhacapeṭikābhiḥ |
Dative | paramukhacapeṭikāyai | paramukhacapeṭikābhyām | paramukhacapeṭikābhyaḥ |
Ablative | paramukhacapeṭikāyāḥ | paramukhacapeṭikābhyām | paramukhacapeṭikābhyaḥ |
Genitive | paramukhacapeṭikāyāḥ | paramukhacapeṭikayoḥ | paramukhacapeṭikānām |
Locative | paramukhacapeṭikāyām | paramukhacapeṭikayoḥ | paramukhacapeṭikāsu |