Declension table of ?paramukhacapeṭikā

Deva

FeminineSingularDualPlural
Nominativeparamukhacapeṭikā paramukhacapeṭike paramukhacapeṭikāḥ
Vocativeparamukhacapeṭike paramukhacapeṭike paramukhacapeṭikāḥ
Accusativeparamukhacapeṭikām paramukhacapeṭike paramukhacapeṭikāḥ
Instrumentalparamukhacapeṭikayā paramukhacapeṭikābhyām paramukhacapeṭikābhiḥ
Dativeparamukhacapeṭikāyai paramukhacapeṭikābhyām paramukhacapeṭikābhyaḥ
Ablativeparamukhacapeṭikāyāḥ paramukhacapeṭikābhyām paramukhacapeṭikābhyaḥ
Genitiveparamukhacapeṭikāyāḥ paramukhacapeṭikayoḥ paramukhacapeṭikānām
Locativeparamukhacapeṭikāyām paramukhacapeṭikayoḥ paramukhacapeṭikāsu

Adverb -paramukhacapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria