Declension table of ?paramparāyātā

Deva

FeminineSingularDualPlural
Nominativeparamparāyātā paramparāyāte paramparāyātāḥ
Vocativeparamparāyāte paramparāyāte paramparāyātāḥ
Accusativeparamparāyātām paramparāyāte paramparāyātāḥ
Instrumentalparamparāyātayā paramparāyātābhyām paramparāyātābhiḥ
Dativeparamparāyātāyai paramparāyātābhyām paramparāyātābhyaḥ
Ablativeparamparāyātāyāḥ paramparāyātābhyām paramparāyātābhyaḥ
Genitiveparamparāyātāyāḥ paramparāyātayoḥ paramparāyātānām
Locativeparamparāyātāyām paramparāyātayoḥ paramparāyātāsu

Adverb -paramparāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria