Declension table of ?paramparāyāta

Deva

MasculineSingularDualPlural
Nominativeparamparāyātaḥ paramparāyātau paramparāyātāḥ
Vocativeparamparāyāta paramparāyātau paramparāyātāḥ
Accusativeparamparāyātam paramparāyātau paramparāyātān
Instrumentalparamparāyātena paramparāyātābhyām paramparāyātaiḥ paramparāyātebhiḥ
Dativeparamparāyātāya paramparāyātābhyām paramparāyātebhyaḥ
Ablativeparamparāyātāt paramparāyātābhyām paramparāyātebhyaḥ
Genitiveparamparāyātasya paramparāyātayoḥ paramparāyātānām
Locativeparamparāyāte paramparāyātayoḥ paramparāyāteṣu

Compound paramparāyāta -

Adverb -paramparāyātam -paramparāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria