Declension table of ?paramparāvāhana

Deva

NeuterSingularDualPlural
Nominativeparamparāvāhanam paramparāvāhane paramparāvāhanāni
Vocativeparamparāvāhana paramparāvāhane paramparāvāhanāni
Accusativeparamparāvāhanam paramparāvāhane paramparāvāhanāni
Instrumentalparamparāvāhanena paramparāvāhanābhyām paramparāvāhanaiḥ
Dativeparamparāvāhanāya paramparāvāhanābhyām paramparāvāhanebhyaḥ
Ablativeparamparāvāhanāt paramparāvāhanābhyām paramparāvāhanebhyaḥ
Genitiveparamparāvāhanasya paramparāvāhanayoḥ paramparāvāhanānām
Locativeparamparāvāhane paramparāvāhanayoḥ paramparāvāhaneṣu

Compound paramparāvāhana -

Adverb -paramparāvāhanam -paramparāvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria