Declension table of ?parameśvarīya

Deva

NeuterSingularDualPlural
Nominativeparameśvarīyam parameśvarīye parameśvarīyāṇi
Vocativeparameśvarīya parameśvarīye parameśvarīyāṇi
Accusativeparameśvarīyam parameśvarīye parameśvarīyāṇi
Instrumentalparameśvarīyeṇa parameśvarīyābhyām parameśvarīyaiḥ
Dativeparameśvarīyāya parameśvarīyābhyām parameśvarīyebhyaḥ
Ablativeparameśvarīyāt parameśvarīyābhyām parameśvarīyebhyaḥ
Genitiveparameśvarīyasya parameśvarīyayoḥ parameśvarīyāṇām
Locativeparameśvarīye parameśvarīyayoḥ parameśvarīyeṣu

Compound parameśvarīya -

Adverb -parameśvarīyam -parameśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria