Declension table of ?parameśvarīdāsābdhi

Deva

MasculineSingularDualPlural
Nominativeparameśvarīdāsābdhiḥ parameśvarīdāsābdhī parameśvarīdāsābdhayaḥ
Vocativeparameśvarīdāsābdhe parameśvarīdāsābdhī parameśvarīdāsābdhayaḥ
Accusativeparameśvarīdāsābdhim parameśvarīdāsābdhī parameśvarīdāsābdhīn
Instrumentalparameśvarīdāsābdhinā parameśvarīdāsābdhibhyām parameśvarīdāsābdhibhiḥ
Dativeparameśvarīdāsābdhaye parameśvarīdāsābdhibhyām parameśvarīdāsābdhibhyaḥ
Ablativeparameśvarīdāsābdheḥ parameśvarīdāsābdhibhyām parameśvarīdāsābdhibhyaḥ
Genitiveparameśvarīdāsābdheḥ parameśvarīdāsābdhyoḥ parameśvarīdāsābdhīnām
Locativeparameśvarīdāsābdhau parameśvarīdāsābdhyoḥ parameśvarīdāsābdhiṣu

Compound parameśvarīdāsābdhi -

Adverb -parameśvarīdāsābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria