Declension table of ?parameśvaravarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parameśvaravarmā | parameśvaravarmāṇau | parameśvaravarmāṇaḥ |
Vocative | parameśvaravarman | parameśvaravarmāṇau | parameśvaravarmāṇaḥ |
Accusative | parameśvaravarmāṇam | parameśvaravarmāṇau | parameśvaravarmaṇaḥ |
Instrumental | parameśvaravarmaṇā | parameśvaravarmabhyām | parameśvaravarmabhiḥ |
Dative | parameśvaravarmaṇe | parameśvaravarmabhyām | parameśvaravarmabhyaḥ |
Ablative | parameśvaravarmaṇaḥ | parameśvaravarmabhyām | parameśvaravarmabhyaḥ |
Genitive | parameśvaravarmaṇaḥ | parameśvaravarmaṇoḥ | parameśvaravarmaṇām |
Locative | parameśvaravarmaṇi | parameśvaravarmaṇoḥ | parameśvaravarmasu |