Declension table of ?parameśvaratantraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parameśvaratantram | parameśvaratantre | parameśvaratantrāṇi |
Vocative | parameśvaratantra | parameśvaratantre | parameśvaratantrāṇi |
Accusative | parameśvaratantram | parameśvaratantre | parameśvaratantrāṇi |
Instrumental | parameśvaratantreṇa | parameśvaratantrābhyām | parameśvaratantraiḥ |
Dative | parameśvaratantrāya | parameśvaratantrābhyām | parameśvaratantrebhyaḥ |
Ablative | parameśvaratantrāt | parameśvaratantrābhyām | parameśvaratantrebhyaḥ |
Genitive | parameśvaratantrasya | parameśvaratantrayoḥ | parameśvaratantrāṇām |
Locative | parameśvaratantre | parameśvaratantrayoḥ | parameśvaratantreṣu |