Declension table of ?parameśvaratā

Deva

FeminineSingularDualPlural
Nominativeparameśvaratā parameśvarate parameśvaratāḥ
Vocativeparameśvarate parameśvarate parameśvaratāḥ
Accusativeparameśvaratām parameśvarate parameśvaratāḥ
Instrumentalparameśvaratayā parameśvaratābhyām parameśvaratābhiḥ
Dativeparameśvaratāyai parameśvaratābhyām parameśvaratābhyaḥ
Ablativeparameśvaratāyāḥ parameśvaratābhyām parameśvaratābhyaḥ
Genitiveparameśvaratāyāḥ parameśvaratayoḥ parameśvaratānām
Locativeparameśvaratāyām parameśvaratayoḥ parameśvaratāsu

Adverb -parameśvaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria