Declension table of ?parameśvarastuti

Deva

FeminineSingularDualPlural
Nominativeparameśvarastutiḥ parameśvarastutī parameśvarastutayaḥ
Vocativeparameśvarastute parameśvarastutī parameśvarastutayaḥ
Accusativeparameśvarastutim parameśvarastutī parameśvarastutīḥ
Instrumentalparameśvarastutyā parameśvarastutibhyām parameśvarastutibhiḥ
Dativeparameśvarastutyai parameśvarastutaye parameśvarastutibhyām parameśvarastutibhyaḥ
Ablativeparameśvarastutyāḥ parameśvarastuteḥ parameśvarastutibhyām parameśvarastutibhyaḥ
Genitiveparameśvarastutyāḥ parameśvarastuteḥ parameśvarastutyoḥ parameśvarastutīnām
Locativeparameśvarastutyām parameśvarastutau parameśvarastutyoḥ parameśvarastutiṣu

Compound parameśvarastuti -

Adverb -parameśvarastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria