Declension table of ?parameśvarastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parameśvarastotram | parameśvarastotre | parameśvarastotrāṇi |
Vocative | parameśvarastotra | parameśvarastotre | parameśvarastotrāṇi |
Accusative | parameśvarastotram | parameśvarastotre | parameśvarastotrāṇi |
Instrumental | parameśvarastotreṇa | parameśvarastotrābhyām | parameśvarastotraiḥ |
Dative | parameśvarastotrāya | parameśvarastotrābhyām | parameśvarastotrebhyaḥ |
Ablative | parameśvarastotrāt | parameśvarastotrābhyām | parameśvarastotrebhyaḥ |
Genitive | parameśvarastotrasya | parameśvarastotrayoḥ | parameśvarastotrāṇām |
Locative | parameśvarastotre | parameśvarastotrayoḥ | parameśvarastotreṣu |