Declension table of ?parameśvarapraṇidhāna

Deva

NeuterSingularDualPlural
Nominativeparameśvarapraṇidhānam parameśvarapraṇidhāne parameśvarapraṇidhānāni
Vocativeparameśvarapraṇidhāna parameśvarapraṇidhāne parameśvarapraṇidhānāni
Accusativeparameśvarapraṇidhānam parameśvarapraṇidhāne parameśvarapraṇidhānāni
Instrumentalparameśvarapraṇidhānena parameśvarapraṇidhānābhyām parameśvarapraṇidhānaiḥ
Dativeparameśvarapraṇidhānāya parameśvarapraṇidhānābhyām parameśvarapraṇidhānebhyaḥ
Ablativeparameśvarapraṇidhānāt parameśvarapraṇidhānābhyām parameśvarapraṇidhānebhyaḥ
Genitiveparameśvarapraṇidhānasya parameśvarapraṇidhānayoḥ parameśvarapraṇidhānānām
Locativeparameśvarapraṇidhāne parameśvarapraṇidhānayoḥ parameśvarapraṇidhāneṣu

Compound parameśvarapraṇidhāna -

Adverb -parameśvarapraṇidhānam -parameśvarapraṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria