Declension table of ?parameśvarapañcamukhadhyāna

Deva

NeuterSingularDualPlural
Nominativeparameśvarapañcamukhadhyānam parameśvarapañcamukhadhyāne parameśvarapañcamukhadhyānāni
Vocativeparameśvarapañcamukhadhyāna parameśvarapañcamukhadhyāne parameśvarapañcamukhadhyānāni
Accusativeparameśvarapañcamukhadhyānam parameśvarapañcamukhadhyāne parameśvarapañcamukhadhyānāni
Instrumentalparameśvarapañcamukhadhyānena parameśvarapañcamukhadhyānābhyām parameśvarapañcamukhadhyānaiḥ
Dativeparameśvarapañcamukhadhyānāya parameśvarapañcamukhadhyānābhyām parameśvarapañcamukhadhyānebhyaḥ
Ablativeparameśvarapañcamukhadhyānāt parameśvarapañcamukhadhyānābhyām parameśvarapañcamukhadhyānebhyaḥ
Genitiveparameśvarapañcamukhadhyānasya parameśvarapañcamukhadhyānayoḥ parameśvarapañcamukhadhyānānām
Locativeparameśvarapañcamukhadhyāne parameśvarapañcamukhadhyānayoḥ parameśvarapañcamukhadhyāneṣu

Compound parameśvarapañcamukhadhyāna -

Adverb -parameśvarapañcamukhadhyānam -parameśvarapañcamukhadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria