Declension table of ?parameśvaradatta

Deva

MasculineSingularDualPlural
Nominativeparameśvaradattaḥ parameśvaradattau parameśvaradattāḥ
Vocativeparameśvaradatta parameśvaradattau parameśvaradattāḥ
Accusativeparameśvaradattam parameśvaradattau parameśvaradattān
Instrumentalparameśvaradattena parameśvaradattābhyām parameśvaradattaiḥ parameśvaradattebhiḥ
Dativeparameśvaradattāya parameśvaradattābhyām parameśvaradattebhyaḥ
Ablativeparameśvaradattāt parameśvaradattābhyām parameśvaradattebhyaḥ
Genitiveparameśvaradattasya parameśvaradattayoḥ parameśvaradattānām
Locativeparameśvaradatte parameśvaradattayoḥ parameśvaradatteṣu

Compound parameśvaradatta -

Adverb -parameśvaradattam -parameśvaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria