Declension table of ?parameśastotrāvalī

Deva

FeminineSingularDualPlural
Nominativeparameśastotrāvalī parameśastotrāvalyau parameśastotrāvalyaḥ
Vocativeparameśastotrāvali parameśastotrāvalyau parameśastotrāvalyaḥ
Accusativeparameśastotrāvalīm parameśastotrāvalyau parameśastotrāvalīḥ
Instrumentalparameśastotrāvalyā parameśastotrāvalībhyām parameśastotrāvalībhiḥ
Dativeparameśastotrāvalyai parameśastotrāvalībhyām parameśastotrāvalībhyaḥ
Ablativeparameśastotrāvalyāḥ parameśastotrāvalībhyām parameśastotrāvalībhyaḥ
Genitiveparameśastotrāvalyāḥ parameśastotrāvalyoḥ parameśastotrāvalīnām
Locativeparameśastotrāvalyām parameśastotrāvalyoḥ parameśastotrāvalīṣu

Compound parameśastotrāvali - parameśastotrāvalī -

Adverb -parameśastotrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria