Declension table of ?parameṣvāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parameṣvāsaḥ | parameṣvāsau | parameṣvāsāḥ |
Vocative | parameṣvāsa | parameṣvāsau | parameṣvāsāḥ |
Accusative | parameṣvāsam | parameṣvāsau | parameṣvāsān |
Instrumental | parameṣvāsena | parameṣvāsābhyām | parameṣvāsaiḥ parameṣvāsebhiḥ |
Dative | parameṣvāsāya | parameṣvāsābhyām | parameṣvāsebhyaḥ |
Ablative | parameṣvāsāt | parameṣvāsābhyām | parameṣvāsebhyaḥ |
Genitive | parameṣvāsasya | parameṣvāsayoḥ | parameṣvāsānām |
Locative | parameṣvāse | parameṣvāsayoḥ | parameṣvāseṣu |