Declension table of ?parameṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeparameṣṭhitā parameṣṭhite parameṣṭhitāḥ
Vocativeparameṣṭhite parameṣṭhite parameṣṭhitāḥ
Accusativeparameṣṭhitām parameṣṭhite parameṣṭhitāḥ
Instrumentalparameṣṭhitayā parameṣṭhitābhyām parameṣṭhitābhiḥ
Dativeparameṣṭhitāyai parameṣṭhitābhyām parameṣṭhitābhyaḥ
Ablativeparameṣṭhitāyāḥ parameṣṭhitābhyām parameṣṭhitābhyaḥ
Genitiveparameṣṭhitāyāḥ parameṣṭhitayoḥ parameṣṭhitānām
Locativeparameṣṭhitāyām parameṣṭhitayoḥ parameṣṭhitāsu

Adverb -parameṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria