Declension table of ?parameṣṭhi

Deva

MasculineSingularDualPlural
Nominativeparameṣṭhiḥ parameṣṭhī parameṣṭhayaḥ
Vocativeparameṣṭhe parameṣṭhī parameṣṭhayaḥ
Accusativeparameṣṭhim parameṣṭhī parameṣṭhīn
Instrumentalparameṣṭhinā parameṣṭhibhyām parameṣṭhibhiḥ
Dativeparameṣṭhaye parameṣṭhibhyām parameṣṭhibhyaḥ
Ablativeparameṣṭheḥ parameṣṭhibhyām parameṣṭhibhyaḥ
Genitiveparameṣṭheḥ parameṣṭhyoḥ parameṣṭhīnām
Locativeparameṣṭhau parameṣṭhyoḥ parameṣṭhiṣu

Compound parameṣṭhi -

Adverb -parameṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria