Declension table of ?paramavyomnikā

Deva

FeminineSingularDualPlural
Nominativeparamavyomnikā paramavyomnike paramavyomnikāḥ
Vocativeparamavyomnike paramavyomnike paramavyomnikāḥ
Accusativeparamavyomnikām paramavyomnike paramavyomnikāḥ
Instrumentalparamavyomnikayā paramavyomnikābhyām paramavyomnikābhiḥ
Dativeparamavyomnikāyai paramavyomnikābhyām paramavyomnikābhyaḥ
Ablativeparamavyomnikāyāḥ paramavyomnikābhyām paramavyomnikābhyaḥ
Genitiveparamavyomnikāyāḥ paramavyomnikayoḥ paramavyomnikānām
Locativeparamavyomnikāyām paramavyomnikayoḥ paramavyomnikāsu

Adverb -paramavyomnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria