Declension table of ?paramavyomnika

Deva

NeuterSingularDualPlural
Nominativeparamavyomnikam paramavyomnike paramavyomnikāni
Vocativeparamavyomnika paramavyomnike paramavyomnikāni
Accusativeparamavyomnikam paramavyomnike paramavyomnikāni
Instrumentalparamavyomnikena paramavyomnikābhyām paramavyomnikaiḥ
Dativeparamavyomnikāya paramavyomnikābhyām paramavyomnikebhyaḥ
Ablativeparamavyomnikāt paramavyomnikābhyām paramavyomnikebhyaḥ
Genitiveparamavyomnikasya paramavyomnikayoḥ paramavyomnikānām
Locativeparamavyomnike paramavyomnikayoḥ paramavyomnikeṣu

Compound paramavyomnika -

Adverb -paramavyomnikam -paramavyomnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria