Declension table of ?paramavyomnikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramavyomnikam | paramavyomnike | paramavyomnikāni |
Vocative | paramavyomnika | paramavyomnike | paramavyomnikāni |
Accusative | paramavyomnikam | paramavyomnike | paramavyomnikāni |
Instrumental | paramavyomnikena | paramavyomnikābhyām | paramavyomnikaiḥ |
Dative | paramavyomnikāya | paramavyomnikābhyām | paramavyomnikebhyaḥ |
Ablative | paramavyomnikāt | paramavyomnikābhyām | paramavyomnikebhyaḥ |
Genitive | paramavyomnikasya | paramavyomnikayoḥ | paramavyomnikānām |
Locative | paramavyomnike | paramavyomnikayoḥ | paramavyomnikeṣu |