Declension table of ?paramavismita

Deva

NeuterSingularDualPlural
Nominativeparamavismitam paramavismite paramavismitāni
Vocativeparamavismita paramavismite paramavismitāni
Accusativeparamavismitam paramavismite paramavismitāni
Instrumentalparamavismitena paramavismitābhyām paramavismitaiḥ
Dativeparamavismitāya paramavismitābhyām paramavismitebhyaḥ
Ablativeparamavismitāt paramavismitābhyām paramavismitebhyaḥ
Genitiveparamavismitasya paramavismitayoḥ paramavismitānām
Locativeparamavismite paramavismitayoḥ paramavismiteṣu

Compound paramavismita -

Adverb -paramavismitam -paramavismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria