Declension table of ?paramavismita

Deva

MasculineSingularDualPlural
Nominativeparamavismitaḥ paramavismitau paramavismitāḥ
Vocativeparamavismita paramavismitau paramavismitāḥ
Accusativeparamavismitam paramavismitau paramavismitān
Instrumentalparamavismitena paramavismitābhyām paramavismitaiḥ paramavismitebhiḥ
Dativeparamavismitāya paramavismitābhyām paramavismitebhyaḥ
Ablativeparamavismitāt paramavismitābhyām paramavismitebhyaḥ
Genitiveparamavismitasya paramavismitayoḥ paramavismitānām
Locativeparamavismite paramavismitayoḥ paramavismiteṣu

Compound paramavismita -

Adverb -paramavismitam -paramavismitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria