Declension table of ?paramatattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeparamatattvaprakāśikā paramatattvaprakāśike paramatattvaprakāśikāḥ
Vocativeparamatattvaprakāśike paramatattvaprakāśike paramatattvaprakāśikāḥ
Accusativeparamatattvaprakāśikām paramatattvaprakāśike paramatattvaprakāśikāḥ
Instrumentalparamatattvaprakāśikayā paramatattvaprakāśikābhyām paramatattvaprakāśikābhiḥ
Dativeparamatattvaprakāśikāyai paramatattvaprakāśikābhyām paramatattvaprakāśikābhyaḥ
Ablativeparamatattvaprakāśikāyāḥ paramatattvaprakāśikābhyām paramatattvaprakāśikābhyaḥ
Genitiveparamatattvaprakāśikāyāḥ paramatattvaprakāśikayoḥ paramatattvaprakāśikānām
Locativeparamatattvaprakāśikāyām paramatattvaprakāśikayoḥ paramatattvaprakāśikāsu

Adverb -paramatattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria