Declension table of ?paramatakhaṇḍanasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparamatakhaṇḍanasaṅgrahaḥ paramatakhaṇḍanasaṅgrahau paramatakhaṇḍanasaṅgrahāḥ
Vocativeparamatakhaṇḍanasaṅgraha paramatakhaṇḍanasaṅgrahau paramatakhaṇḍanasaṅgrahāḥ
Accusativeparamatakhaṇḍanasaṅgraham paramatakhaṇḍanasaṅgrahau paramatakhaṇḍanasaṅgrahān
Instrumentalparamatakhaṇḍanasaṅgraheṇa paramatakhaṇḍanasaṅgrahābhyām paramatakhaṇḍanasaṅgrahaiḥ paramatakhaṇḍanasaṅgrahebhiḥ
Dativeparamatakhaṇḍanasaṅgrahāya paramatakhaṇḍanasaṅgrahābhyām paramatakhaṇḍanasaṅgrahebhyaḥ
Ablativeparamatakhaṇḍanasaṅgrahāt paramatakhaṇḍanasaṅgrahābhyām paramatakhaṇḍanasaṅgrahebhyaḥ
Genitiveparamatakhaṇḍanasaṅgrahasya paramatakhaṇḍanasaṅgrahayoḥ paramatakhaṇḍanasaṅgrahāṇām
Locativeparamatakhaṇḍanasaṅgrahe paramatakhaṇḍanasaṅgrahayoḥ paramatakhaṇḍanasaṅgraheṣu

Compound paramatakhaṇḍanasaṅgraha -

Adverb -paramatakhaṇḍanasaṅgraham -paramatakhaṇḍanasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria