Declension table of ?paramasvadharmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramasvadharma | paramasvadharmaṇī | paramasvadharmāṇi |
Vocative | paramasvadharman paramasvadharma | paramasvadharmaṇī | paramasvadharmāṇi |
Accusative | paramasvadharma | paramasvadharmaṇī | paramasvadharmāṇi |
Instrumental | paramasvadharmaṇā | paramasvadharmabhyām | paramasvadharmabhiḥ |
Dative | paramasvadharmaṇe | paramasvadharmabhyām | paramasvadharmabhyaḥ |
Ablative | paramasvadharmaṇaḥ | paramasvadharmabhyām | paramasvadharmabhyaḥ |
Genitive | paramasvadharmaṇaḥ | paramasvadharmaṇoḥ | paramasvadharmaṇām |
Locative | paramasvadharmaṇi | paramasvadharmaṇoḥ | paramasvadharmasu |