Declension table of ?paramasvadharman

Deva

MasculineSingularDualPlural
Nominativeparamasvadharmā paramasvadharmāṇau paramasvadharmāṇaḥ
Vocativeparamasvadharman paramasvadharmāṇau paramasvadharmāṇaḥ
Accusativeparamasvadharmāṇam paramasvadharmāṇau paramasvadharmaṇaḥ
Instrumentalparamasvadharmaṇā paramasvadharmabhyām paramasvadharmabhiḥ
Dativeparamasvadharmaṇe paramasvadharmabhyām paramasvadharmabhyaḥ
Ablativeparamasvadharmaṇaḥ paramasvadharmabhyām paramasvadharmabhyaḥ
Genitiveparamasvadharmaṇaḥ paramasvadharmaṇoḥ paramasvadharmaṇām
Locativeparamasvadharmaṇi paramasvadharmaṇoḥ paramasvadharmasu

Compound paramasvadharma -

Adverb -paramasvadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria