Declension table of ?paramasantuṣṭā

Deva

FeminineSingularDualPlural
Nominativeparamasantuṣṭā paramasantuṣṭe paramasantuṣṭāḥ
Vocativeparamasantuṣṭe paramasantuṣṭe paramasantuṣṭāḥ
Accusativeparamasantuṣṭām paramasantuṣṭe paramasantuṣṭāḥ
Instrumentalparamasantuṣṭayā paramasantuṣṭābhyām paramasantuṣṭābhiḥ
Dativeparamasantuṣṭāyai paramasantuṣṭābhyām paramasantuṣṭābhyaḥ
Ablativeparamasantuṣṭāyāḥ paramasantuṣṭābhyām paramasantuṣṭābhyaḥ
Genitiveparamasantuṣṭāyāḥ paramasantuṣṭayoḥ paramasantuṣṭānām
Locativeparamasantuṣṭāyām paramasantuṣṭayoḥ paramasantuṣṭāsu

Adverb -paramasantuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria