Declension table of ?paramasantuṣṭa

Deva

MasculineSingularDualPlural
Nominativeparamasantuṣṭaḥ paramasantuṣṭau paramasantuṣṭāḥ
Vocativeparamasantuṣṭa paramasantuṣṭau paramasantuṣṭāḥ
Accusativeparamasantuṣṭam paramasantuṣṭau paramasantuṣṭān
Instrumentalparamasantuṣṭena paramasantuṣṭābhyām paramasantuṣṭaiḥ paramasantuṣṭebhiḥ
Dativeparamasantuṣṭāya paramasantuṣṭābhyām paramasantuṣṭebhyaḥ
Ablativeparamasantuṣṭāt paramasantuṣṭābhyām paramasantuṣṭebhyaḥ
Genitiveparamasantuṣṭasya paramasantuṣṭayoḥ paramasantuṣṭānām
Locativeparamasantuṣṭe paramasantuṣṭayoḥ paramasantuṣṭeṣu

Compound paramasantuṣṭa -

Adverb -paramasantuṣṭam -paramasantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria